Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers helps you to revise the complete Karnataka State Board Syllabus and to clear all their doubts, score well in final exams.
Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः
सन्धिं विभजत।
उत्तरम्
भीषणाकृतिः = भीषणा + आकृतिः
तथेति = तथा + इति
आदायैताम् = आदाय + एताम्
सन्धिं योजयत।
उत्तरम्
भृत्यैः + आनाय्य = भृत्यैरानाय्य
कश्चित् + आसीत् = कश्चिदासीत्
अधः + तूष्णीम् = अधस्तूष्णीम्
विग्रहवाक्यं लिखत।
उत्तरम्
कन्यारत्नम् – कन्या एव रत्नम्
राजपुत्रः – राज्ञः पुत्रः
जाह्नवीतटे – जाह्नव्याः तटे
समस्तपदं लिखत
उत्तरम्
गान्धर्वेण विधिना – गान्धर्वविधिना
वणिजः कन्या – वणिक्कन्या
प्राप्तः सत्पतिः यया सा – प्राप्तसत्पतिः
लिङ्ग-विभक्ति-वचनानि लिखत
उत्तरम्
लकार-पुरुष-वचनानि लिखत।
उत्तरम्
पदपरिचयं कुरुत।
उत्तरम्
दृष्ट्वा – क्त्वा प्रत्ययः (कृदन्ताव्ययम्)
विज्ञाय – ल्यप् प्रत्ययः (कृदन्ताव्ययम्)
प्रविष्टः – क्त प्रत्ययः (भूतकृदन्तः)
प्रयोगं परिवर्तयत
उत्तरम्
त्वं मौनं त्यक्त्वा उक्तवान् – त्वया मौनं त्यक्त्वा उक्तम्
गङ्गायां क्षिप्यतां त्यया – त्वं गङ्गायां क्षिप।
सलक्षणं अलङ्कारं निर्दिशत
उत्तरम्
तमभ्यधावत् स्वकृतो मूर्तिमानिव दुर्नयः
अत्र उत्प्रेक्षा अलङ्कारः
लक्षणम् – सम्भावना स्यात् उत्प्रेक्षा
अत्र दुर्नयस्य मूर्तिमत्वरूपसंभावनायाः कारणात् उत्प्रेक्षा।
चिच्छेद पापस्य कपिः निग्रहज्ञः इव क्रुधा
उत्तरम्
अत्र उपमा अलङ्कारः
लक्षणम् – उपमा यत्र सादृश्य लक्ष्मीरुल्लसति द्वयोः
उपमानं – निग्रहज्ञः
उपमेयः – कपिः
उपमावाचक – इव
छेदनं – साधारण धर्मः
योग्यताविस्तारः
विग्रहवाक्यं लिखत।
उत्तरम्
नृपात्मजः – नृपस्य आत्मजः
भीषणाकृतिः – भीषणा आकृतिः
वणिक्कन्याभिलाषुकः – वणिक्कन्यायाः अभिलाषुकः
लकार-पुरुष-वचनानि लिखत ।
उत्तरम्
पदपरिचयं कुरुत।
उत्तरम्
शृण्वतः – शतृ प्रत्ययः (वर्तमानकृदन्तः)
निक्षिप्य – ल्यप् (कृदन्ताव्ययम्)
विवृतवान् – क्तवतु प्रत्ययः (भूतकृदन्तः)
आनाय्य – ल्यप् (कृदन्ताव्ययम्)
वाक्ये योजयत
उत्तरम्
उदघाटयत् – माता गृहद्वारम् उदघाटयत्
अवातरत् – बालकः यानात् अवातरत्