2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः

Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers helps you to revise the complete Karnataka State Board Syllabus and to clear all their doubts, score well in final exams.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः

सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 1
उत्तरम्
वनानिलेन = वन + अनिलेन
रतेरिव = रतेः + इव
तद्रूपम् = तत् + रूपम्

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 2
उत्तरम्
मकरकेतुः + उत्पादितः = मकरकेतुरुत्पादितः
ततः + ततः = ततस्ततः
धौतः + च = धौतश्च

2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः

विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 3
उत्तरम्
मुकुलितलोचना – मुकुलिते लोचने यस्याः सा
मुनिकुमारकम् – मुनेः कुमारकम्
सुरभिपरिमला – सुरभिपरिमला यस्याः सा

समस्तपदं लिखत
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 4
उत्तरम्
मदीयं कपोलम् – मत्कपोलं
गुरोः उपदेशः – गुरूपदेशः
अच्छोद इति सरः – अच्छोदसरः

लिङ्ग-विभक्ति-वचनानि लिखत
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 13

लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 14

2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः

पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 7
उत्तरम्
स्नातुम् – तुमुन् प्रत्ययः (कृदन्ताव्ययम्)
आदाय – ल्यप् प्रत्ययः (कृदन्ताव्ययम्)
अन्यथा – अव्ययम्

प्रयोगं परिवर्तयत
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 8
उत्तरम्
अहं मुनिकुमारकम् अपश्यम्।
मया मुनिकुमारकः अदृश्यत।

निवार्यतां हृदयम्।
निवारयतु हृदयम्।

सलक्षणम् अलङ्कारं निर्दिशत
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 9
उत्तरम्
रते: बाष्पबिन्दुभिः आरचितामिव स्फटिकाक्षमालिकाम्।
उत्प्रेक्षालङ्कारः।
लक्षणम् – सम्भावना स्यादुत्प्रेक्षा
अत्र अक्षमालायोः बाष्पबिन्दुभिः आरचितस्य संशयः वर्तते
अतः उत्प्रेक्षा।

2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः

कुसमगन्धेन मधुकरीव आकृष्यमाणा
अत्र उपमा अलङ्कारः
लक्षणम् – उपमा यत्र सादृश्य लक्ष्मीरुल्लसति द्वयोः
उपमानं – मधुकरी
उपमावाचकः – इव साधारणधर्मः – आकर्षणम्
अत्र मधुकरी यथा गन्धेन आकृष्यते तथा महाश्वेतायाः आकर्षणं वर्णितम्। अतः उपमालङ्कारः।

विलासमिव सरस्वत्याः मुनिकुमारकमपश्यम्।
उत्प्रेक्षालङ्कारः।
लक्षणम् – सम्भावना स्यादुत्प्रेक्षा
मुनिकुमारके सरस्वतीविलासस्य संशयत्वात् उत्प्रेक्षालङ्कारः।

योग्यताविस्तारः

पाठ्यभागे विद्यमानानि उपमा-उत्प्रेक्षा अलङ्कारयोः उदाहरणवाक्यानि सङ्ग्रह्य लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 10
उत्तरम्
उपमा-

  1. नवपल्लव इव कुसुमेन
  2. काममिव सनियम्
  3. शशाङ्कमिव धृतव्रतम्

उत्प्रेक्षा-

  1. मधुमासमिव कुसुम धवल
  2. यौवनमिव धर्मस्य
  3. मदनं प्रत्युद्गच्छन्निव

2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः

पाठ्यभागात् ल्यबन्त/क्त्वान्ताव्ययरूपाणि चित्त्वा लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 11
उत्तरम्
ल्यबन्तः

  1. उत्पाद्य
  2. अभिधाय
  3. विधाय

क्त्वान्तः

  1. कृत्वा
  2. उक्त्वा
  3. अदत्वा

कन्नडभाषया-आलभाषया वा अनुवदत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 12
उत्तरम्
1. तयोः अहं ईदृशी आत्मजा समुत्पन्ना।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 15
In this way, I was born as a daughter to both of them.

2. धैर्यधना हि साधवः।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 16
Saints consider courage as their wealth.

2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः

3. भगवन्, किम् अस्य अभिधानः?
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 17
O great one, what is his name?

4. एकदाहं अम्बया सह अच्छोदसरः अभ्यागमम्।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 18
Once I went to Achoda lake with my mother.