2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम्

Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम्, Notes Pdf, 2nd PUC Sanskrit Textbook Answers helps you to revise the complete Karnataka State Board Syllabus and to clear all their doubts, score well in final exams.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम्

सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 1
उत्तरम्
गण्योऽस्मि = गण्यः + अस्मि
यदीह = यदि + इह
तावच्च = तावत् + च

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 2
उत्तरम्
अस्त्र + अभ्यासः = अस्त्राभ्यासः
मम + ऊरुद्वयम् = ममोरुद्वयम्
शक्तो + असि = शक्तोऽसि

2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम्

विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 3
उत्तरम्
उत्कटेच्छा – उत्कटा इच्छा
ज्ञानभण्डारः – ज्ञानस्य भण्डारः
निद्राभङ्गः – निद्रायाः भङ्गः

समस्तपदं लिखत
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 4
उत्तरम्
भार्गवस्य अस्त्रम् – भार्गवास्त्रम्
धवला कीर्तिः यस्य स – धवलकीर्तिः
गुरोः प्रसादम् – गुरुप्रसादम्

लिङ्ग-विभक्ति-वचनानि लिखत
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 14

2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम्

लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 15

पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 7
उत्तरम्
प्रतिसंहर्तुम् – तुमुन् (कृदन्ताव्ययम्)
पतित्वा – क्त्वा (कृदन्ताव्ययम्)
पतन् – शतृ (वर्तमानकृदन्तः)

प्रयोगं परिवर्तयत
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 8
उत्तरम्
त्वया किमेतत् आचरितम् ?
त्वं किमेतत् आचरितवान् ?

2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम्

मया धर्मविरुद्धं न आचरितम्
अहं धर्मविरुद्धं न आचरितवान्।

सलक्षणम् अलङ्कारं निर्दिशत
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 9
उत्तरम्
त्वम् असत्यवादीव प्रतिभासि।
उपमालङ्कारः।
लक्षणम् – उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः
उपमानं – असत्यवादी उपमावाचक – इव
साधारणधर्मः – प्रतिभानम्
अत्र असत्यवादिना सह कर्णस्य सादृश्यवर्णनात् उपमालङ्कारः।

योग्यताविस्तारः

सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 10
उत्तरम्
उन्मील्याद्य = उन्मील्य + अद्य
अत्रैव = अत्र + एव
ममाप्यत्र = ममापि + अत्र
यद्येवम् = यदि + एवम्

2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम्

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 11
उत्तरम्
भूमौ + उपविश्य = भूमावुपविश्य
स्व + उत्सङ्गे = स्वोत्सङ्गे
शिशुः + इव = शिशुरिव
कदाचित् + अपि = कदाचिदपि

विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 12
उत्तरम्
गुरुप्रसादम् – गुरोः प्रसादम्
असत्यवादी – न सत्यवादी

2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम्

समस्तपदं लिखत
2nd PUC Sanskrit Workbook Answers Chapter 8 विधिविलसितम् 13
उत्तरम्
उन्मीलिते अक्षिणी यस्य सः – न समर्थः
उन्मीलिताक्षः – असमर्थः