Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers helps you to revise the complete Karnataka State Board Syllabus and to clear all their doubts, score well in final exams.
Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः
सन्धिं विभजत।
बाल्यादेव’ = बाल्यात् + एव
एतन्नयेत् = एतत् + नयेत्
भिक्षाटनम् = भिक्षा + अटनम्
सन्धिं योजयत।
उत्तरम्
वयसि + एव = वयस्येव
कृतयः + तु = कृतयस्तु
कियत् + धनम् = कियद्धनम्
विग्रहवाक्यं लिखत।
उत्तरम्
अनवश्यकम् – न अवश्यकम्
चिन्तनपद्धतिः – चिन्तनस्य पद्धतिः
ज्ञानदाहः – ज्ञानस्य दाहः
समस्तपदं लिखत
उत्तरम्
धैर्यं च स्थैर्य च स्वाभिमानं च – धैर्यस्थैर्यस्वाभिमानाः
राष्ट्रस्य कविः – राष्ट्रकविः
ज्येष्ठश्चासौ पुत्रश्च – ज्येष्ठपुत्रः
लिङ्ग-विभक्ति-वचनानि लिखत
उत्तरम्
लकार-पुरुष-वचनानि लिखत।
उत्तरम्
पदपरिचयं कुरुत।
उत्तरम्
सम्पाद्य – ल्यप् प्रत्ययः (कृदन्ताव्ययम्)
अध्येतव्यः – तव्यत् प्रत्ययः (विध्यर्थककृदन्तः)
विदित्वा – क्त्वा प्रत्ययः (कृदन्ताव्ययम्)
प्रयोगं परिवर्तयत
उत्तरम्
कृष्णशास्त्रिणः ध्रुवतारा इव विराजन्ते।
कृष्णशास्त्रिभिः ध्रुवतारा इव विराज्यन्ते।
कृष्णरावेण इयं घटना स्मर्यते।
कृष्णरावः इमां घटनां स्मरति।
योग्यताविस्तारः
पद्ये विद्यमानानि अनुनासिकसन्धेः उदाहरणानि चित्त्वा लिखत।
उत्तरम्
- मुखान्निसरन्ति
- समुन्नतिः
पाठे विद्यमानानि लोट् लकारस्य उदाहरणानि चित्त्वा लिखत।
उत्तरम्
- स्वीकरोतु
- चिन्तयत
- प्रतिददातु
- वित्त
- भवतुं
- पठत
- प्रचोदयतु
- त्यजत
कन्नडभाषया-आङ्ग्लभाषया वा अनुवदत।
उत्तरम्
1. कृष्णशास्त्रीमहोदयः आदर्श: अध्यापक अभवत्।
Krishnashastri became an ideal teacher.
2. एतेषां बङ्किमचन्द्रः कृतिः केन्द्रसाहित्य अकादमी द्वारा पुरस्कृता।
His work ‘Bankimchandra’ was awarded by Central Sahitya Academy.
3. विद्यार्थिनां विद्यार्जनमेव तपः
Gaining knowledge is penance for the students.
4. ध्वन्यालोकः इति कृतेः कन्नडभाषानुवादः डा. के. कृष्णमूर्तिमहोदयेन कृतः।
The book ‘Dwanyaloka’ was translated into Kannada by Dr. K. Krishnamurthy.