2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers helps you to revise the complete Karnataka State Board Syllabus and to clear all their doubts, score well in final exams.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 1
बाल्यादेव’ = बाल्यात् + एव
एतन्नयेत् = एतत् + नयेत्
भिक्षाटनम् = भिक्षा + अटनम्

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 2
उत्तरम्
वयसि + एव = वयस्येव
कृतयः + तु = कृतयस्तु
कियत् + धनम् = कियद्धनम्

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 3
उत्तरम्
अनवश्यकम् – न अवश्यकम्
चिन्तनपद्धतिः – चिन्तनस्य पद्धतिः
ज्ञानदाहः – ज्ञानस्य दाहः

समस्तपदं लिखत
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 4
उत्तरम्
धैर्यं च स्थैर्य च स्वाभिमानं च – धैर्यस्थैर्यस्वाभिमानाः
राष्ट्रस्य कविः – राष्ट्रकविः
ज्येष्ठश्चासौ पुत्रश्च – ज्येष्ठपुत्रः

लिङ्ग-विभक्ति-वचनानि लिखत
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 12

लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 13

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 7
उत्तरम्
सम्पाद्य – ल्यप् प्रत्ययः (कृदन्ताव्ययम्)
अध्येतव्यः – तव्यत् प्रत्ययः (विध्यर्थककृदन्तः)
विदित्वा – क्त्वा प्रत्ययः (कृदन्ताव्ययम्)

प्रयोगं परिवर्तयत
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 8
उत्तरम्
कृष्णशास्त्रिणः ध्रुवतारा इव विराजन्ते।
कृष्णशास्त्रिभिः ध्रुवतारा इव विराज्यन्ते।

कृष्णरावेण इयं घटना स्मर्यते।
कृष्णरावः इमां घटनां स्मरति।

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

योग्यताविस्तारः

पद्ये विद्यमानानि अनुनासिकसन्धेः उदाहरणानि चित्त्वा लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 9
उत्तरम्

  1. मुखान्निसरन्ति
  2. समुन्नतिः

पाठे विद्यमानानि लोट् लकारस्य उदाहरणानि चित्त्वा लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 10
उत्तरम्

  1. स्वीकरोतु
  2. चिन्तयत
  3. प्रतिददातु
  4. वित्त
  5. भवतुं
  6. पठत
  7. प्रचोदयतु
  8. त्यजत

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

कन्नडभाषया-आङ्ग्लभाषया वा अनुवदत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 11
उत्तरम्
1. कृष्णशास्त्रीमहोदयः आदर्श: अध्यापक अभवत्।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 14
Krishnashastri became an ideal teacher.

2. एतेषां बङ्किमचन्द्रः कृतिः केन्द्रसाहित्य अकादमी द्वारा पुरस्कृता।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 15
His work ‘Bankimchandra’ was awarded by Central Sahitya Academy.

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

3. विद्यार्थिनां विद्यार्जनमेव तपः
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 16
Gaining knowledge is penance for the students.

4. ध्वन्यालोकः इति कृतेः कन्नडभाषानुवादः डा. के. कृष्णमूर्तिमहोदयेन कृतः।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 17
The book ‘Dwanyaloka’ was translated into Kannada by Dr. K. Krishnamurthy.