Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers helps you to revise the complete Karnataka State Board Syllabus and to clear all their doubts, score well in final exams.
Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः
सन्धिं विभजत।
उत्तरम्
फशशवच्च = शशवत् + च
विषयामिषम् = विषय + आमिषम्
हीनश्च = हीनः + च
सन्धिं योजयत।
उत्तरम्
हि + अकाले = ह्यकाले
देवाः + ते = देवास्ते
सिंहवत् + च = सिंहवच्च
विग्रहवाक्यं लिखत।
उत्तरम्
धेनुसहस्रम् – धेनोः सहस्रम्
जितेन्द्रियः – जितानि इन्द्रियाणि येन सः
कामक्रोधौ – कामः च क्रोधः च
समस्तपदं लिखत
उत्तरम्
कामधेन्वोः गुणाः – कामधेनुगुणाः
मात्रा सदृशी – मातृसदृशी
नराः एव विग्रहाः – नरविग्रहाः
लिङ्ग-विभक्ति-वचनानि लिखत
उत्तरम्
लकार-पुरुष-वचनानि लिखत।
उत्तरम्
पदपरिचयं कुरुत।
उत्तरम्
हृष्टः – क्त प्रत्ययः (भूतकृदन्तः)
चिन्तितम्क्त – प्रत्ययः (भूतकृदन्तः)
संरक्ष्यः – ण्यत् प्रत्ययः (विध्यर्थककृदन्तः)
प्रयोगं परिवर्तयत
उत्तरम्
स्त्रिया गृहं रक्ष्यते – स्त्री गृहं रक्षति।
वत्सः मातरं गच्छति – वत्सेन माता गम्यते
वित्तेन धर्मः रक्ष्यते – वित्तं धर्म रक्षति।
सलक्षणम् अलङ्कारं निर्दिशत
उत्तरम्
विद्या प्रवासे मातृसदृशी।
उपमालङ्कारः।
लक्षणम् – उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः।
अत्र उपमानं – माता
उपमेयः – विद्या
उपमावाचक – इव विद्यायाः मात्रा सह सादृश्यवर्णनात् उपमालङ्कारः।
बकवत् अर्थान् चिन्तयेत्।
उपमालङ्कारः।
लक्षणम् – उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः।
उपमा – बकः
उपमेयः – वत्
साधारणधर्मः – चिन्तनं
अत्र बकः इव चिन्तनं करणीयमिति सादृश्यवर्णनांत उपमा।
विद्यारत्नेन यो हीनः स हीनः सर्ववस्तुषु।
रूपकम्।
लक्षणम् – उपमानोपमेययोरभेदः रूपकम्
अत्र विद्यायाः एवं रत्नस्य अभेदवर्णनात् रूपकालङ्कारः।
योग्यताविस्तारः
सन्धिं विभजत।
उत्तरम्
नव्रामः = नव + आम्रः
एकेनापि = एकेन + अपि
विषयामिषम् = विषय + आमिषम्
वृकवच्च = वृकवत् + च
सन्धिं योजयत।
उत्तरम्
निद्रा + अतिसेवा = निद्रातिसेवा
तत् + निरुन्ध्यात् = तन्निरून्ध्यात्
न + एव = नैव
देवां + ते = देवास्ते।
विग्रहवाक्यं लिखत।
उत्तरम्
अतिनिद्रातिसेवे – अतिनिद्रा च अतिसेवा च
साधुहितम् – साधवे हितम्
धर्महेतोः – धर्मस्य हेतोः
गुप्तधनम् – गुप्तं धनम्।